A 186-2 Lalitārcanacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 186/2
Title: Lalitārcanacandrikā
Dimensions: 15 x 9 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6946
Remarks:
Reel No. A 186-2 Inventory No. 27135
Title Lalitārcanacandrikā OR Subhagārcā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 15.0 x 9.0 cm
Folios 23
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso
Scribe Keśava
Place of Deposit NAK
Accession No. 5/6946
Manuscript Features
MS belongs to Gaṅgādharavyāsa.
on the cover-leaf is written: ○||subhagārccāpaddhatiḥ||○
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurūbhyo namaḥ || ||
atha lilitārcāvidhiḥ ||
anunmattām anālasyāṃ devatābhaktitatparāṃ ||
vāmataḥ śaktim ādhāya sādhako rca[[na]]m ācaret ||
ācamya pāṇān āyamya tithyādikaṃ smṛtvā śrīparadevatāprītyarthaṃ nityavidhirūpaśrīcakrāracanaṃ kariṣye || iti saṃkalpya mūlena prāṇān ā[[ya]]mya ṛṣyādikaraṣaḍaṃgahṛdayaṣaḍaṃgabhūśuddhibhūtaśuddhiprāṇā(!)praitṣṭhāṃtamātṛkābahirmātṛkāvaśinyādinyāsāṃtaṃ kṛtvā dvārapūjām ārabhet || (fol. 1v7, 2r1–2)
End
iti prārthya(!) mūlena prāṇāyāmādinyāsatrayaṃ vidhāya gurūstotraṃ paṭḥītvā gurūṃ natvā dvitīyakūṭena nirmālyaṃ śirasi dhṛtvā mūlena caraṇodakaṃ pītvā naivedyādikaṃ devībhaktebho datvā svayam api bhuktvā svātmānaṃ devīrūpaṃ vibhāvayan sukhaṃ viharet || ❁ || (fol. 72v3–8)
Colophon
iti lalitārcanacaṃdrikānusāreṇa pūjāvidhāna(!) samāptam(!) agamat || idaṃ pustakaṃ gaṃgādaravyāsasya || keśavena likhitaṃ ❁ || ❁ || ❁ || ❁ ||
ayaṃ gramthakramaḥ taṃtrarājavāmakeśvarajñānārṇavakulārṇavatripurārṇavadakṣiṇāmūrttisaṃhitākalpasūtraviṃbasūtraśivasūtraśaktisūtrānusāreṇa subhagārcāvihiḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 72v8–10, 73r1–5)
Microfilm Details
Reel No. A 186/2
Date of Filming 31-10-1971
Exposures 81
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-05-2008
Bibliography